Declension table of ugraśāsana

Deva

MasculineSingularDualPlural
Nominativeugraśāsanaḥ ugraśāsanau ugraśāsanāḥ
Vocativeugraśāsana ugraśāsanau ugraśāsanāḥ
Accusativeugraśāsanam ugraśāsanau ugraśāsanān
Instrumentalugraśāsanena ugraśāsanābhyām ugraśāsanaiḥ ugraśāsanebhiḥ
Dativeugraśāsanāya ugraśāsanābhyām ugraśāsanebhyaḥ
Ablativeugraśāsanāt ugraśāsanābhyām ugraśāsanebhyaḥ
Genitiveugraśāsanasya ugraśāsanayoḥ ugraśāsanānām
Locativeugraśāsane ugraśāsanayoḥ ugraśāsaneṣu

Compound ugraśāsana -

Adverb -ugraśāsanam -ugraśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria