Declension table of ?ugrasevita

Deva

MasculineSingularDualPlural
Nominativeugrasevitaḥ ugrasevitau ugrasevitāḥ
Vocativeugrasevita ugrasevitau ugrasevitāḥ
Accusativeugrasevitam ugrasevitau ugrasevitān
Instrumentalugrasevitena ugrasevitābhyām ugrasevitaiḥ ugrasevitebhiḥ
Dativeugrasevitāya ugrasevitābhyām ugrasevitebhyaḥ
Ablativeugrasevitāt ugrasevitābhyām ugrasevitebhyaḥ
Genitiveugrasevitasya ugrasevitayoḥ ugrasevitānām
Locativeugrasevite ugrasevitayoḥ ugraseviteṣu

Compound ugrasevita -

Adverb -ugrasevitam -ugrasevitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria