Declension table of ?ugraruṣā

Deva

FeminineSingularDualPlural
Nominativeugraruṣā ugraruṣe ugraruṣāḥ
Vocativeugraruṣe ugraruṣe ugraruṣāḥ
Accusativeugraruṣām ugraruṣe ugraruṣāḥ
Instrumentalugraruṣayā ugraruṣābhyām ugraruṣābhiḥ
Dativeugraruṣāyai ugraruṣābhyām ugraruṣābhyaḥ
Ablativeugraruṣāyāḥ ugraruṣābhyām ugraruṣābhyaḥ
Genitiveugraruṣāyāḥ ugraruṣayoḥ ugraruṣāṇām
Locativeugraruṣāyām ugraruṣayoḥ ugraruṣāsu

Adverb -ugraruṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria