Declension table of ?ugrapaśya

Deva

MasculineSingularDualPlural
Nominativeugrapaśyaḥ ugrapaśyau ugrapaśyāḥ
Vocativeugrapaśya ugrapaśyau ugrapaśyāḥ
Accusativeugrapaśyam ugrapaśyau ugrapaśyān
Instrumentalugrapaśyena ugrapaśyābhyām ugrapaśyaiḥ ugrapaśyebhiḥ
Dativeugrapaśyāya ugrapaśyābhyām ugrapaśyebhyaḥ
Ablativeugrapaśyāt ugrapaśyābhyām ugrapaśyebhyaḥ
Genitiveugrapaśyasya ugrapaśyayoḥ ugrapaśyānām
Locativeugrapaśye ugrapaśyayoḥ ugrapaśyeṣu

Compound ugrapaśya -

Adverb -ugrapaśyam -ugrapaśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria