Declension table of ?ugranāsika

Deva

NeuterSingularDualPlural
Nominativeugranāsikam ugranāsike ugranāsikāni
Vocativeugranāsika ugranāsike ugranāsikāni
Accusativeugranāsikam ugranāsike ugranāsikāni
Instrumentalugranāsikena ugranāsikābhyām ugranāsikaiḥ
Dativeugranāsikāya ugranāsikābhyām ugranāsikebhyaḥ
Ablativeugranāsikāt ugranāsikābhyām ugranāsikebhyaḥ
Genitiveugranāsikasya ugranāsikayoḥ ugranāsikānām
Locativeugranāsike ugranāsikayoḥ ugranāsikeṣu

Compound ugranāsika -

Adverb -ugranāsikam -ugranāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria