Declension table of ?ugranāsika

Deva

MasculineSingularDualPlural
Nominativeugranāsikaḥ ugranāsikau ugranāsikāḥ
Vocativeugranāsika ugranāsikau ugranāsikāḥ
Accusativeugranāsikam ugranāsikau ugranāsikān
Instrumentalugranāsikena ugranāsikābhyām ugranāsikaiḥ ugranāsikebhiḥ
Dativeugranāsikāya ugranāsikābhyām ugranāsikebhyaḥ
Ablativeugranāsikāt ugranāsikābhyām ugranāsikebhyaḥ
Genitiveugranāsikasya ugranāsikayoḥ ugranāsikānām
Locativeugranāsike ugranāsikayoḥ ugranāsikeṣu

Compound ugranāsika -

Adverb -ugranāsikam -ugranāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria