Declension table of ?ugrakarman

Deva

NeuterSingularDualPlural
Nominativeugrakarma ugrakarmaṇī ugrakarmāṇi
Vocativeugrakarman ugrakarma ugrakarmaṇī ugrakarmāṇi
Accusativeugrakarma ugrakarmaṇī ugrakarmāṇi
Instrumentalugrakarmaṇā ugrakarmabhyām ugrakarmabhiḥ
Dativeugrakarmaṇe ugrakarmabhyām ugrakarmabhyaḥ
Ablativeugrakarmaṇaḥ ugrakarmabhyām ugrakarmabhyaḥ
Genitiveugrakarmaṇaḥ ugrakarmaṇoḥ ugrakarmaṇām
Locativeugrakarmaṇi ugrakarmaṇoḥ ugrakarmasu

Compound ugrakarma -

Adverb -ugrakarma -ugrakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria