Declension table of ?ugrakarṇikā

Deva

FeminineSingularDualPlural
Nominativeugrakarṇikā ugrakarṇike ugrakarṇikāḥ
Vocativeugrakarṇike ugrakarṇike ugrakarṇikāḥ
Accusativeugrakarṇikām ugrakarṇike ugrakarṇikāḥ
Instrumentalugrakarṇikayā ugrakarṇikābhyām ugrakarṇikābhiḥ
Dativeugrakarṇikāyai ugrakarṇikābhyām ugrakarṇikābhyaḥ
Ablativeugrakarṇikāyāḥ ugrakarṇikābhyām ugrakarṇikābhyaḥ
Genitiveugrakarṇikāyāḥ ugrakarṇikayoḥ ugrakarṇikānām
Locativeugrakarṇikāyām ugrakarṇikayoḥ ugrakarṇikāsu

Adverb -ugrakarṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria