Declension table of ?ugragādha

Deva

MasculineSingularDualPlural
Nominativeugragādhaḥ ugragādhau ugragādhāḥ
Vocativeugragādha ugragādhau ugragādhāḥ
Accusativeugragādham ugragādhau ugragādhān
Instrumentalugragādhena ugragādhābhyām ugragādhaiḥ ugragādhebhiḥ
Dativeugragādhāya ugragādhābhyām ugragādhebhyaḥ
Ablativeugragādhāt ugragādhābhyām ugragādhebhyaḥ
Genitiveugragādhasya ugragādhayoḥ ugragādhānām
Locativeugragādhe ugragādhayoḥ ugragādheṣu

Compound ugragādha -

Adverb -ugragādham -ugragādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria