Declension table of ?ugradhṛtāyudha

Deva

NeuterSingularDualPlural
Nominativeugradhṛtāyudham ugradhṛtāyudhe ugradhṛtāyudhāni
Vocativeugradhṛtāyudha ugradhṛtāyudhe ugradhṛtāyudhāni
Accusativeugradhṛtāyudham ugradhṛtāyudhe ugradhṛtāyudhāni
Instrumentalugradhṛtāyudhena ugradhṛtāyudhābhyām ugradhṛtāyudhaiḥ
Dativeugradhṛtāyudhāya ugradhṛtāyudhābhyām ugradhṛtāyudhebhyaḥ
Ablativeugradhṛtāyudhāt ugradhṛtāyudhābhyām ugradhṛtāyudhebhyaḥ
Genitiveugradhṛtāyudhasya ugradhṛtāyudhayoḥ ugradhṛtāyudhānām
Locativeugradhṛtāyudhe ugradhṛtāyudhayoḥ ugradhṛtāyudheṣu

Compound ugradhṛtāyudha -

Adverb -ugradhṛtāyudham -ugradhṛtāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria