Declension table of ?ugradarśana

Deva

MasculineSingularDualPlural
Nominativeugradarśanaḥ ugradarśanau ugradarśanāḥ
Vocativeugradarśana ugradarśanau ugradarśanāḥ
Accusativeugradarśanam ugradarśanau ugradarśanān
Instrumentalugradarśanena ugradarśanābhyām ugradarśanaiḥ ugradarśanebhiḥ
Dativeugradarśanāya ugradarśanābhyām ugradarśanebhyaḥ
Ablativeugradarśanāt ugradarśanābhyām ugradarśanebhyaḥ
Genitiveugradarśanasya ugradarśanayoḥ ugradarśanānām
Locativeugradarśane ugradarśanayoḥ ugradarśaneṣu

Compound ugradarśana -

Adverb -ugradarśanam -ugradarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria