Declension table of ?ugradanta

Deva

MasculineSingularDualPlural
Nominativeugradantaḥ ugradantau ugradantāḥ
Vocativeugradanta ugradantau ugradantāḥ
Accusativeugradantam ugradantau ugradantān
Instrumentalugradantena ugradantābhyām ugradantaiḥ ugradantebhiḥ
Dativeugradantāya ugradantābhyām ugradantebhyaḥ
Ablativeugradantāt ugradantābhyām ugradantebhyaḥ
Genitiveugradantasya ugradantayoḥ ugradantānām
Locativeugradante ugradantayoḥ ugradanteṣu

Compound ugradanta -

Adverb -ugradantam -ugradantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria