Declension table of ?ugradaṃṣṭra

Deva

NeuterSingularDualPlural
Nominativeugradaṃṣṭram ugradaṃṣṭre ugradaṃṣṭrāṇi
Vocativeugradaṃṣṭra ugradaṃṣṭre ugradaṃṣṭrāṇi
Accusativeugradaṃṣṭram ugradaṃṣṭre ugradaṃṣṭrāṇi
Instrumentalugradaṃṣṭreṇa ugradaṃṣṭrābhyām ugradaṃṣṭraiḥ
Dativeugradaṃṣṭrāya ugradaṃṣṭrābhyām ugradaṃṣṭrebhyaḥ
Ablativeugradaṃṣṭrāt ugradaṃṣṭrābhyām ugradaṃṣṭrebhyaḥ
Genitiveugradaṃṣṭrasya ugradaṃṣṭrayoḥ ugradaṃṣṭrāṇām
Locativeugradaṃṣṭre ugradaṃṣṭrayoḥ ugradaṃṣṭreṣu

Compound ugradaṃṣṭra -

Adverb -ugradaṃṣṭram -ugradaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria