Declension table of ?ugrabhairava

Deva

MasculineSingularDualPlural
Nominativeugrabhairavaḥ ugrabhairavau ugrabhairavāḥ
Vocativeugrabhairava ugrabhairavau ugrabhairavāḥ
Accusativeugrabhairavam ugrabhairavau ugrabhairavān
Instrumentalugrabhairaveṇa ugrabhairavābhyām ugrabhairavaiḥ ugrabhairavebhiḥ
Dativeugrabhairavāya ugrabhairavābhyām ugrabhairavebhyaḥ
Ablativeugrabhairavāt ugrabhairavābhyām ugrabhairavebhyaḥ
Genitiveugrabhairavasya ugrabhairavayoḥ ugrabhairavāṇām
Locativeugrabhairave ugrabhairavayoḥ ugrabhairaveṣu

Compound ugrabhairava -

Adverb -ugrabhairavam -ugrabhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria