Declension table of ?ugrabāhu

Deva

MasculineSingularDualPlural
Nominativeugrabāhuḥ ugrabāhū ugrabāhavaḥ
Vocativeugrabāho ugrabāhū ugrabāhavaḥ
Accusativeugrabāhum ugrabāhū ugrabāhūn
Instrumentalugrabāhuṇā ugrabāhubhyām ugrabāhubhiḥ
Dativeugrabāhave ugrabāhubhyām ugrabāhubhyaḥ
Ablativeugrabāhoḥ ugrabāhubhyām ugrabāhubhyaḥ
Genitiveugrabāhoḥ ugrabāhvoḥ ugrabāhūṇām
Locativeugrabāhau ugrabāhvoḥ ugrabāhuṣu

Compound ugrabāhu -

Adverb -ugrabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria