Declension table of ?ugrāyudha

Deva

NeuterSingularDualPlural
Nominativeugrāyudham ugrāyudhe ugrāyudhāni
Vocativeugrāyudha ugrāyudhe ugrāyudhāni
Accusativeugrāyudham ugrāyudhe ugrāyudhāni
Instrumentalugrāyudhena ugrāyudhābhyām ugrāyudhaiḥ
Dativeugrāyudhāya ugrāyudhābhyām ugrāyudhebhyaḥ
Ablativeugrāyudhāt ugrāyudhābhyām ugrāyudhebhyaḥ
Genitiveugrāyudhasya ugrāyudhayoḥ ugrāyudhānām
Locativeugrāyudhe ugrāyudhayoḥ ugrāyudheṣu

Compound ugrāyudha -

Adverb -ugrāyudham -ugrāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria