Declension table of ?ugrādeva

Deva

MasculineSingularDualPlural
Nominativeugrādevaḥ ugrādevau ugrādevāḥ
Vocativeugrādeva ugrādevau ugrādevāḥ
Accusativeugrādevam ugrādevau ugrādevān
Instrumentalugrādevena ugrādevābhyām ugrādevaiḥ ugrādevebhiḥ
Dativeugrādevāya ugrādevābhyām ugrādevebhyaḥ
Ablativeugrādevāt ugrādevābhyām ugrādevebhyaḥ
Genitiveugrādevasya ugrādevayoḥ ugrādevānām
Locativeugrādeve ugrādevayoḥ ugrādeveṣu

Compound ugrādeva -

Adverb -ugrādevam -ugrādevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria