Declension table of ?ugaṇa

Deva

NeuterSingularDualPlural
Nominativeugaṇam ugaṇe ugaṇāni
Vocativeugaṇa ugaṇe ugaṇāni
Accusativeugaṇam ugaṇe ugaṇāni
Instrumentalugaṇena ugaṇābhyām ugaṇaiḥ
Dativeugaṇāya ugaṇābhyām ugaṇebhyaḥ
Ablativeugaṇāt ugaṇābhyām ugaṇebhyaḥ
Genitiveugaṇasya ugaṇayoḥ ugaṇānām
Locativeugaṇe ugaṇayoḥ ugaṇeṣu

Compound ugaṇa -

Adverb -ugaṇam -ugaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria