Declension table of ?udyutā

Deva

FeminineSingularDualPlural
Nominativeudyutā udyute udyutāḥ
Vocativeudyute udyute udyutāḥ
Accusativeudyutām udyute udyutāḥ
Instrumentaludyutayā udyutābhyām udyutābhiḥ
Dativeudyutāyai udyutābhyām udyutābhyaḥ
Ablativeudyutāyāḥ udyutābhyām udyutābhyaḥ
Genitiveudyutāyāḥ udyutayoḥ udyutānām
Locativeudyutāyām udyutayoḥ udyutāsu

Adverb -udyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria