Declension table of ?udyuta

Deva

NeuterSingularDualPlural
Nominativeudyutam udyute udyutāni
Vocativeudyuta udyute udyutāni
Accusativeudyutam udyute udyutāni
Instrumentaludyutena udyutābhyām udyutaiḥ
Dativeudyutāya udyutābhyām udyutebhyaḥ
Ablativeudyutāt udyutābhyām udyutebhyaḥ
Genitiveudyutasya udyutayoḥ udyutānām
Locativeudyute udyutayoḥ udyuteṣu

Compound udyuta -

Adverb -udyutam -udyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria