Declension table of ?udyuta

Deva

MasculineSingularDualPlural
Nominativeudyutaḥ udyutau udyutāḥ
Vocativeudyuta udyutau udyutāḥ
Accusativeudyutam udyutau udyutān
Instrumentaludyutena udyutābhyām udyutaiḥ
Dativeudyutāya udyutābhyām udyutebhyaḥ
Ablativeudyutāt udyutābhyām udyutebhyaḥ
Genitiveudyutasya udyutayoḥ udyutānām
Locativeudyute udyutayoḥ udyuteṣu

Compound udyuta -

Adverb -udyutam -udyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria