Declension table of ?udyojitā

Deva

FeminineSingularDualPlural
Nominativeudyojitā udyojite udyojitāḥ
Vocativeudyojite udyojite udyojitāḥ
Accusativeudyojitām udyojite udyojitāḥ
Instrumentaludyojitayā udyojitābhyām udyojitābhiḥ
Dativeudyojitāyai udyojitābhyām udyojitābhyaḥ
Ablativeudyojitāyāḥ udyojitābhyām udyojitābhyaḥ
Genitiveudyojitāyāḥ udyojitayoḥ udyojitānām
Locativeudyojitāyām udyojitayoḥ udyojitāsu

Adverb -udyojitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria