Declension table of ?udyataśūla

Deva

NeuterSingularDualPlural
Nominativeudyataśūlam udyataśūle udyataśūlāni
Vocativeudyataśūla udyataśūle udyataśūlāni
Accusativeudyataśūlam udyataśūle udyataśūlāni
Instrumentaludyataśūlena udyataśūlābhyām udyataśūlaiḥ
Dativeudyataśūlāya udyataśūlābhyām udyataśūlebhyaḥ
Ablativeudyataśūlāt udyataśūlābhyām udyataśūlebhyaḥ
Genitiveudyataśūlasya udyataśūlayoḥ udyataśūlānām
Locativeudyataśūle udyataśūlayoḥ udyataśūleṣu

Compound udyataśūla -

Adverb -udyataśūlam -udyataśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria