Declension table of ?udyataśūla

Deva

MasculineSingularDualPlural
Nominativeudyataśūlaḥ udyataśūlau udyataśūlāḥ
Vocativeudyataśūla udyataśūlau udyataśūlāḥ
Accusativeudyataśūlam udyataśūlau udyataśūlān
Instrumentaludyataśūlena udyataśūlābhyām udyataśūlaiḥ udyataśūlebhiḥ
Dativeudyataśūlāya udyataśūlābhyām udyataśūlebhyaḥ
Ablativeudyataśūlāt udyataśūlābhyām udyataśūlebhyaḥ
Genitiveudyataśūlasya udyataśūlayoḥ udyataśūlānām
Locativeudyataśūle udyataśūlayoḥ udyataśūleṣu

Compound udyataśūla -

Adverb -udyataśūlam -udyataśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria