Declension table of ?udyatagadaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | udyatagadaḥ | udyatagadau | udyatagadāḥ |
Vocative | udyatagada | udyatagadau | udyatagadāḥ |
Accusative | udyatagadam | udyatagadau | udyatagadān |
Instrumental | udyatagadena | udyatagadābhyām | udyatagadaiḥ |
Dative | udyatagadāya | udyatagadābhyām | udyatagadebhyaḥ |
Ablative | udyatagadāt | udyatagadābhyām | udyatagadebhyaḥ |
Genitive | udyatagadasya | udyatagadayoḥ | udyatagadānām |
Locative | udyatagade | udyatagadayoḥ | udyatagadeṣu |