Declension table of ?udyatadaṇḍā

Deva

FeminineSingularDualPlural
Nominativeudyatadaṇḍā udyatadaṇḍe udyatadaṇḍāḥ
Vocativeudyatadaṇḍe udyatadaṇḍe udyatadaṇḍāḥ
Accusativeudyatadaṇḍām udyatadaṇḍe udyatadaṇḍāḥ
Instrumentaludyatadaṇḍayā udyatadaṇḍābhyām udyatadaṇḍābhiḥ
Dativeudyatadaṇḍāyai udyatadaṇḍābhyām udyatadaṇḍābhyaḥ
Ablativeudyatadaṇḍāyāḥ udyatadaṇḍābhyām udyatadaṇḍābhyaḥ
Genitiveudyatadaṇḍāyāḥ udyatadaṇḍayoḥ udyatadaṇḍānām
Locativeudyatadaṇḍāyām udyatadaṇḍayoḥ udyatadaṇḍāsu

Adverb -udyatadaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria