Declension table of ?udyatadaṇḍa

Deva

MasculineSingularDualPlural
Nominativeudyatadaṇḍaḥ udyatadaṇḍau udyatadaṇḍāḥ
Vocativeudyatadaṇḍa udyatadaṇḍau udyatadaṇḍāḥ
Accusativeudyatadaṇḍam udyatadaṇḍau udyatadaṇḍān
Instrumentaludyatadaṇḍena udyatadaṇḍābhyām udyatadaṇḍaiḥ udyatadaṇḍebhiḥ
Dativeudyatadaṇḍāya udyatadaṇḍābhyām udyatadaṇḍebhyaḥ
Ablativeudyatadaṇḍāt udyatadaṇḍābhyām udyatadaṇḍebhyaḥ
Genitiveudyatadaṇḍasya udyatadaṇḍayoḥ udyatadaṇḍānām
Locativeudyatadaṇḍe udyatadaṇḍayoḥ udyatadaṇḍeṣu

Compound udyatadaṇḍa -

Adverb -udyatadaṇḍam -udyatadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria