Declension table of ?udyatāyudhā

Deva

FeminineSingularDualPlural
Nominativeudyatāyudhā udyatāyudhe udyatāyudhāḥ
Vocativeudyatāyudhe udyatāyudhe udyatāyudhāḥ
Accusativeudyatāyudhām udyatāyudhe udyatāyudhāḥ
Instrumentaludyatāyudhayā udyatāyudhābhyām udyatāyudhābhiḥ
Dativeudyatāyudhāyai udyatāyudhābhyām udyatāyudhābhyaḥ
Ablativeudyatāyudhāyāḥ udyatāyudhābhyām udyatāyudhābhyaḥ
Genitiveudyatāyudhāyāḥ udyatāyudhayoḥ udyatāyudhānām
Locativeudyatāyudhāyām udyatāyudhayoḥ udyatāyudhāsu

Adverb -udyatāyudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria