Declension table of ?udyatāyudha

Deva

NeuterSingularDualPlural
Nominativeudyatāyudham udyatāyudhe udyatāyudhāni
Vocativeudyatāyudha udyatāyudhe udyatāyudhāni
Accusativeudyatāyudham udyatāyudhe udyatāyudhāni
Instrumentaludyatāyudhena udyatāyudhābhyām udyatāyudhaiḥ
Dativeudyatāyudhāya udyatāyudhābhyām udyatāyudhebhyaḥ
Ablativeudyatāyudhāt udyatāyudhābhyām udyatāyudhebhyaḥ
Genitiveudyatāyudhasya udyatāyudhayoḥ udyatāyudhānām
Locativeudyatāyudhe udyatāyudhayoḥ udyatāyudheṣu

Compound udyatāyudha -

Adverb -udyatāyudham -udyatāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria