Declension table of ?udyatāyudhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | udyatāyudhaḥ | udyatāyudhau | udyatāyudhāḥ |
Vocative | udyatāyudha | udyatāyudhau | udyatāyudhāḥ |
Accusative | udyatāyudham | udyatāyudhau | udyatāyudhān |
Instrumental | udyatāyudhena | udyatāyudhābhyām | udyatāyudhaiḥ |
Dative | udyatāyudhāya | udyatāyudhābhyām | udyatāyudhebhyaḥ |
Ablative | udyatāyudhāt | udyatāyudhābhyām | udyatāyudhebhyaḥ |
Genitive | udyatāyudhasya | udyatāyudhayoḥ | udyatāyudhānām |
Locative | udyatāyudhe | udyatāyudhayoḥ | udyatāyudheṣu |