Declension table of ?udyatāyudha

Deva

MasculineSingularDualPlural
Nominativeudyatāyudhaḥ udyatāyudhau udyatāyudhāḥ
Vocativeudyatāyudha udyatāyudhau udyatāyudhāḥ
Accusativeudyatāyudham udyatāyudhau udyatāyudhān
Instrumentaludyatāyudhena udyatāyudhābhyām udyatāyudhaiḥ udyatāyudhebhiḥ
Dativeudyatāyudhāya udyatāyudhābhyām udyatāyudhebhyaḥ
Ablativeudyatāyudhāt udyatāyudhābhyām udyatāyudhebhyaḥ
Genitiveudyatāyudhasya udyatāyudhayoḥ udyatāyudhānām
Locativeudyatāyudhe udyatāyudhayoḥ udyatāyudheṣu

Compound udyatāyudha -

Adverb -udyatāyudham -udyatāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria