Declension table of ?udyatāstra

Deva

NeuterSingularDualPlural
Nominativeudyatāstram udyatāstre udyatāstrāṇi
Vocativeudyatāstra udyatāstre udyatāstrāṇi
Accusativeudyatāstram udyatāstre udyatāstrāṇi
Instrumentaludyatāstreṇa udyatāstrābhyām udyatāstraiḥ
Dativeudyatāstrāya udyatāstrābhyām udyatāstrebhyaḥ
Ablativeudyatāstrāt udyatāstrābhyām udyatāstrebhyaḥ
Genitiveudyatāstrasya udyatāstrayoḥ udyatāstrāṇām
Locativeudyatāstre udyatāstrayoḥ udyatāstreṣu

Compound udyatāstra -

Adverb -udyatāstram -udyatāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria