Declension table of ?udyat

Deva

MasculineSingularDualPlural
Nominativeudyan udyantau udyantaḥ
Vocativeudyan udyantau udyantaḥ
Accusativeudyantam udyantau udyataḥ
Instrumentaludyatā udyadbhyām udyadbhiḥ
Dativeudyate udyadbhyām udyadbhyaḥ
Ablativeudyataḥ udyadbhyām udyadbhyaḥ
Genitiveudyataḥ udyatoḥ udyatām
Locativeudyati udyatoḥ udyatsu

Compound udyat -

Adverb -udyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria