Declension table of ?udyamya

Deva

NeuterSingularDualPlural
Nominativeudyamyam udyamye udyamyāni
Vocativeudyamya udyamye udyamyāni
Accusativeudyamyam udyamye udyamyāni
Instrumentaludyamyena udyamyābhyām udyamyaiḥ
Dativeudyamyāya udyamyābhyām udyamyebhyaḥ
Ablativeudyamyāt udyamyābhyām udyamyebhyaḥ
Genitiveudyamyasya udyamyayoḥ udyamyānām
Locativeudyamye udyamyayoḥ udyamyeṣu

Compound udyamya -

Adverb -udyamyam -udyamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria