Declension table of ?udyamya

Deva

MasculineSingularDualPlural
Nominativeudyamyaḥ udyamyau udyamyāḥ
Vocativeudyamya udyamyau udyamyāḥ
Accusativeudyamyam udyamyau udyamyān
Instrumentaludyamyena udyamyābhyām udyamyaiḥ udyamyebhiḥ
Dativeudyamyāya udyamyābhyām udyamyebhyaḥ
Ablativeudyamyāt udyamyābhyām udyamyebhyaḥ
Genitiveudyamyasya udyamyayoḥ udyamyānām
Locativeudyamye udyamyayoḥ udyamyeṣu

Compound udyamya -

Adverb -udyamyam -udyamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria