Declension table of ?udyamita

Deva

NeuterSingularDualPlural
Nominativeudyamitam udyamite udyamitāni
Vocativeudyamita udyamite udyamitāni
Accusativeudyamitam udyamite udyamitāni
Instrumentaludyamitena udyamitābhyām udyamitaiḥ
Dativeudyamitāya udyamitābhyām udyamitebhyaḥ
Ablativeudyamitāt udyamitābhyām udyamitebhyaḥ
Genitiveudyamitasya udyamitayoḥ udyamitānām
Locativeudyamite udyamitayoḥ udyamiteṣu

Compound udyamita -

Adverb -udyamitam -udyamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria