Declension table of ?udyamita

Deva

MasculineSingularDualPlural
Nominativeudyamitaḥ udyamitau udyamitāḥ
Vocativeudyamita udyamitau udyamitāḥ
Accusativeudyamitam udyamitau udyamitān
Instrumentaludyamitena udyamitābhyām udyamitaiḥ udyamitebhiḥ
Dativeudyamitāya udyamitābhyām udyamitebhyaḥ
Ablativeudyamitāt udyamitābhyām udyamitebhyaḥ
Genitiveudyamitasya udyamitayoḥ udyamitānām
Locativeudyamite udyamitayoḥ udyamiteṣu

Compound udyamita -

Adverb -udyamitam -udyamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria