Declension table of ?udyamīyasā

Deva

FeminineSingularDualPlural
Nominativeudyamīyasā udyamīyase udyamīyasāḥ
Vocativeudyamīyase udyamīyase udyamīyasāḥ
Accusativeudyamīyasām udyamīyase udyamīyasāḥ
Instrumentaludyamīyasayā udyamīyasābhyām udyamīyasābhiḥ
Dativeudyamīyasāyai udyamīyasābhyām udyamīyasābhyaḥ
Ablativeudyamīyasāyāḥ udyamīyasābhyām udyamīyasābhyaḥ
Genitiveudyamīyasāyāḥ udyamīyasayoḥ udyamīyasānām
Locativeudyamīyasāyām udyamīyasayoḥ udyamīyasāsu

Adverb -udyamīyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria