Declension table of ?udyamīyas

Deva

NeuterSingularDualPlural
Nominativeudyamīyaḥ udyamīyasī udyamīyāṃsi
Vocativeudyamīyaḥ udyamīyasī udyamīyāṃsi
Accusativeudyamīyaḥ udyamīyasī udyamīyāṃsi
Instrumentaludyamīyasā udyamīyobhyām udyamīyobhiḥ
Dativeudyamīyase udyamīyobhyām udyamīyobhyaḥ
Ablativeudyamīyasaḥ udyamīyobhyām udyamīyobhyaḥ
Genitiveudyamīyasaḥ udyamīyasoḥ udyamīyasām
Locativeudyamīyasi udyamīyasoḥ udyamīyaḥsu

Compound udyamīyas -

Adverb -udyamīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria