Declension table of ?udyāva

Deva

MasculineSingularDualPlural
Nominativeudyāvaḥ udyāvau udyāvāḥ
Vocativeudyāva udyāvau udyāvāḥ
Accusativeudyāvam udyāvau udyāvān
Instrumentaludyāvena udyāvābhyām udyāvaiḥ
Dativeudyāvāya udyāvābhyām udyāvebhyaḥ
Ablativeudyāvāt udyāvābhyām udyāvebhyaḥ
Genitiveudyāvasya udyāvayoḥ udyāvānām
Locativeudyāve udyāvayoḥ udyāveṣu

Compound udyāva -

Adverb -udyāvam -udyāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria