Declension table of ?udyāsa

Deva

MasculineSingularDualPlural
Nominativeudyāsaḥ udyāsau udyāsāḥ
Vocativeudyāsa udyāsau udyāsāḥ
Accusativeudyāsam udyāsau udyāsān
Instrumentaludyāsena udyāsābhyām udyāsaiḥ udyāsebhiḥ
Dativeudyāsāya udyāsābhyām udyāsebhyaḥ
Ablativeudyāsāt udyāsābhyām udyāsebhyaḥ
Genitiveudyāsasya udyāsayoḥ udyāsānām
Locativeudyāse udyāsayoḥ udyāseṣu

Compound udyāsa -

Adverb -udyāsam -udyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria