Declension table of ?udyāpita

Deva

MasculineSingularDualPlural
Nominativeudyāpitaḥ udyāpitau udyāpitāḥ
Vocativeudyāpita udyāpitau udyāpitāḥ
Accusativeudyāpitam udyāpitau udyāpitān
Instrumentaludyāpitena udyāpitābhyām udyāpitaiḥ udyāpitebhiḥ
Dativeudyāpitāya udyāpitābhyām udyāpitebhyaḥ
Ablativeudyāpitāt udyāpitābhyām udyāpitebhyaḥ
Genitiveudyāpitasya udyāpitayoḥ udyāpitānām
Locativeudyāpite udyāpitayoḥ udyāpiteṣu

Compound udyāpita -

Adverb -udyāpitam -udyāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria