Declension table of ?udyāpana

Deva

NeuterSingularDualPlural
Nominativeudyāpanam udyāpane udyāpanāni
Vocativeudyāpana udyāpane udyāpanāni
Accusativeudyāpanam udyāpane udyāpanāni
Instrumentaludyāpanena udyāpanābhyām udyāpanaiḥ
Dativeudyāpanāya udyāpanābhyām udyāpanebhyaḥ
Ablativeudyāpanāt udyāpanābhyām udyāpanebhyaḥ
Genitiveudyāpanasya udyāpanayoḥ udyāpanānām
Locativeudyāpane udyāpanayoḥ udyāpaneṣu

Compound udyāpana -

Adverb -udyāpanam -udyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria