Declension table of ?udyānarakṣakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | udyānarakṣakaḥ | udyānarakṣakau | udyānarakṣakāḥ |
Vocative | udyānarakṣaka | udyānarakṣakau | udyānarakṣakāḥ |
Accusative | udyānarakṣakam | udyānarakṣakau | udyānarakṣakān |
Instrumental | udyānarakṣakeṇa | udyānarakṣakābhyām | udyānarakṣakaiḥ |
Dative | udyānarakṣakāya | udyānarakṣakābhyām | udyānarakṣakebhyaḥ |
Ablative | udyānarakṣakāt | udyānarakṣakābhyām | udyānarakṣakebhyaḥ |
Genitive | udyānarakṣakasya | udyānarakṣakayoḥ | udyānarakṣakāṇām |
Locative | udyānarakṣake | udyānarakṣakayoḥ | udyānarakṣakeṣu |