Declension table of ?udyānarakṣaka

Deva

MasculineSingularDualPlural
Nominativeudyānarakṣakaḥ udyānarakṣakau udyānarakṣakāḥ
Vocativeudyānarakṣaka udyānarakṣakau udyānarakṣakāḥ
Accusativeudyānarakṣakam udyānarakṣakau udyānarakṣakān
Instrumentaludyānarakṣakeṇa udyānarakṣakābhyām udyānarakṣakaiḥ
Dativeudyānarakṣakāya udyānarakṣakābhyām udyānarakṣakebhyaḥ
Ablativeudyānarakṣakāt udyānarakṣakābhyām udyānarakṣakebhyaḥ
Genitiveudyānarakṣakasya udyānarakṣakayoḥ udyānarakṣakāṇām
Locativeudyānarakṣake udyānarakṣakayoḥ udyānarakṣakeṣu

Compound udyānarakṣaka -

Adverb -udyānarakṣakam -udyānarakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria