Declension table of ?udyānaka

Deva

NeuterSingularDualPlural
Nominativeudyānakam udyānake udyānakāni
Vocativeudyānaka udyānake udyānakāni
Accusativeudyānakam udyānake udyānakāni
Instrumentaludyānakena udyānakābhyām udyānakaiḥ
Dativeudyānakāya udyānakābhyām udyānakebhyaḥ
Ablativeudyānakāt udyānakābhyām udyānakebhyaḥ
Genitiveudyānakasya udyānakayoḥ udyānakānām
Locativeudyānake udyānakayoḥ udyānakeṣu

Compound udyānaka -

Adverb -udyānakam -udyānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria