Declension table of ?udvyūḍha

Deva

MasculineSingularDualPlural
Nominativeudvyūḍhaḥ udvyūḍhau udvyūḍhāḥ
Vocativeudvyūḍha udvyūḍhau udvyūḍhāḥ
Accusativeudvyūḍham udvyūḍhau udvyūḍhān
Instrumentaludvyūḍhena udvyūḍhābhyām udvyūḍhaiḥ udvyūḍhebhiḥ
Dativeudvyūḍhāya udvyūḍhābhyām udvyūḍhebhyaḥ
Ablativeudvyūḍhāt udvyūḍhābhyām udvyūḍhebhyaḥ
Genitiveudvyūḍhasya udvyūḍhayoḥ udvyūḍhānām
Locativeudvyūḍhe udvyūḍhayoḥ udvyūḍheṣu

Compound udvyūḍha -

Adverb -udvyūḍham -udvyūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria