Declension table of ?udvoḍhukāma

Deva

NeuterSingularDualPlural
Nominativeudvoḍhukāmam udvoḍhukāme udvoḍhukāmāni
Vocativeudvoḍhukāma udvoḍhukāme udvoḍhukāmāni
Accusativeudvoḍhukāmam udvoḍhukāme udvoḍhukāmāni
Instrumentaludvoḍhukāmena udvoḍhukāmābhyām udvoḍhukāmaiḥ
Dativeudvoḍhukāmāya udvoḍhukāmābhyām udvoḍhukāmebhyaḥ
Ablativeudvoḍhukāmāt udvoḍhukāmābhyām udvoḍhukāmebhyaḥ
Genitiveudvoḍhukāmasya udvoḍhukāmayoḥ udvoḍhukāmānām
Locativeudvoḍhukāme udvoḍhukāmayoḥ udvoḍhukāmeṣu

Compound udvoḍhukāma -

Adverb -udvoḍhukāmam -udvoḍhukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria