Declension table of ?udvoḍhukāma

Deva

MasculineSingularDualPlural
Nominativeudvoḍhukāmaḥ udvoḍhukāmau udvoḍhukāmāḥ
Vocativeudvoḍhukāma udvoḍhukāmau udvoḍhukāmāḥ
Accusativeudvoḍhukāmam udvoḍhukāmau udvoḍhukāmān
Instrumentaludvoḍhukāmena udvoḍhukāmābhyām udvoḍhukāmaiḥ udvoḍhukāmebhiḥ
Dativeudvoḍhukāmāya udvoḍhukāmābhyām udvoḍhukāmebhyaḥ
Ablativeudvoḍhukāmāt udvoḍhukāmābhyām udvoḍhukāmebhyaḥ
Genitiveudvoḍhukāmasya udvoḍhukāmayoḥ udvoḍhukāmānām
Locativeudvoḍhukāme udvoḍhukāmayoḥ udvoḍhukāmeṣu

Compound udvoḍhukāma -

Adverb -udvoḍhukāmam -udvoḍhukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria