Declension table of ?udvikāsin

Deva

MasculineSingularDualPlural
Nominativeudvikāsī udvikāsinau udvikāsinaḥ
Vocativeudvikāsin udvikāsinau udvikāsinaḥ
Accusativeudvikāsinam udvikāsinau udvikāsinaḥ
Instrumentaludvikāsinā udvikāsibhyām udvikāsibhiḥ
Dativeudvikāsine udvikāsibhyām udvikāsibhyaḥ
Ablativeudvikāsinaḥ udvikāsibhyām udvikāsibhyaḥ
Genitiveudvikāsinaḥ udvikāsinoḥ udvikāsinām
Locativeudvikāsini udvikāsinoḥ udvikāsiṣu

Compound udvikāsi -

Adverb -udvikāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria