Declension table of ?udvītā

Deva

FeminineSingularDualPlural
Nominativeudvītā udvīte udvītāḥ
Vocativeudvīte udvīte udvītāḥ
Accusativeudvītām udvīte udvītāḥ
Instrumentaludvītayā udvītābhyām udvītābhiḥ
Dativeudvītāyai udvītābhyām udvītābhyaḥ
Ablativeudvītāyāḥ udvītābhyām udvītābhyaḥ
Genitiveudvītāyāḥ udvītayoḥ udvītānām
Locativeudvītāyām udvītayoḥ udvītāsu

Adverb -udvītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria