Declension table of ?udvīkṣaṇa

Deva

NeuterSingularDualPlural
Nominativeudvīkṣaṇam udvīkṣaṇe udvīkṣaṇāni
Vocativeudvīkṣaṇa udvīkṣaṇe udvīkṣaṇāni
Accusativeudvīkṣaṇam udvīkṣaṇe udvīkṣaṇāni
Instrumentaludvīkṣaṇena udvīkṣaṇābhyām udvīkṣaṇaiḥ
Dativeudvīkṣaṇāya udvīkṣaṇābhyām udvīkṣaṇebhyaḥ
Ablativeudvīkṣaṇāt udvīkṣaṇābhyām udvīkṣaṇebhyaḥ
Genitiveudvīkṣaṇasya udvīkṣaṇayoḥ udvīkṣaṇānām
Locativeudvīkṣaṇe udvīkṣaṇayoḥ udvīkṣaṇeṣu

Compound udvīkṣaṇa -

Adverb -udvīkṣaṇam -udvīkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria